Wednesday, June 4, 2014

भारत माता की जय I

नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखं
वर्धितोहम् । महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष
कायो नमस्ते नमस्ते प्रभो शक्तिमन्
हिन्दुराष्ट्राङ्गभूता इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बध्दा कटीयं शुभामाशिषं
देहि तत्पूर्तये । अजय्यां च विश्वस्य देहीश शक्तिं सुशीलं
जगद्येन नम्रं भवेत् श्रुतं चैव यत्कण्टकाकीर्ण मार्गं स्वयं
स्वीकृतं नः सुगं कारयेत् । समुत्कर्षनिःश्रेयसस्यैकमुग्रं
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा हृदन्तः प्रजागर्तु
तीव्रानिशम् । विजेत्री च नः संहता कार्यशक्तिर्
विधायास्य धर्मस्य संरक्षणम् । परं वैभवं नेतुमेतत् स्वराष्ट्रं
समर्था भवत्वाशिषा ते भृशम् ।

No comments:

Post a Comment